B 28-7 Vimalāvatītantra
Manuscript culture infobox
Filmed in: B 28/7
Title: Vimalāvatītantra
Dimensions: 29 x 5.5 cm x 138 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1536
Remarks:
Reel No. B 28/7
Inventory No. 87098
Title Vimalāvatῑtantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29.0 x 5.5 cm
Binding Hole(s) 1 in the center-left
Folios 138
Lines per Folio 6
Foliation letters on the verso; in the middle left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1536
Manuscript Features
Excerpts
«Beginning»
oṁ namaḥ śivāya .
yo (jattāṃ) jananaṃ sthitiṃ sanilayāṃ saṃrakṣaṇānugrahau
kurvvāṇo na virajyate na ca pare vyāhanyate (truṭyate) |
natvānādimalojjhitaṃ śivam amuṃ śrutvā mataṃ deśikāt
pūjāhomapavitradāmavidhiṃ mādṛsmṛtau kurmmahe ||
yuktaṃ dīkṣāpratiṣṭhābhyāṃ ⌠⌠ratnābhyāṃ⌡⌡ bādhavāridheḥ |
svacchāgādhāpārabhīmamṛdugūḍhārthavarṇanaḥ ||
smṛtvā vāgeṣa(!)siddhāntatābhiḥ(!) śiṣyābjabodhakam |
āryadharmaśivācāryasūryam ācāryamārjakam ||
athotthāya rajanyante śucir vvāpy aśuciḥ sadā ||
prāṇāyāmādyaṣṭāṅgayogaccha‥‥‥‥hapadmamadhyagaṃ |
haṃsaṃ dhyāyet paraṃ jyotir ekāgraṃ sūkṣmam akṣaram |
aṅguṣṭhaparvvamātraṃ vā sthūlaṃ vācyaṃ sadāśivaṃ || (fol. 1v1–5)
«End»
kvacid uktoʼnyadevānāṃ vidhiś cāpi niveśane ||
astreṇa vā svamantreṇa sahasaṃ juhuyāt tataḥ ||
jīrṇṇadvāraḥ punaḥ prāgvad vidheyaḥ siddhim icchatā ||
jīrṇṇadhāmasamuddhāre khaḍgaṃ vinyasya tanmanūn ||
yajet prāsādasiddhārthaṃ liṅgaṃ ‥‥ na pālayan ||
siddhe dhāmny aṅgasaṃyogaṃ kuryād ākṛśya khaḍgataḥ ||
pūrvvākhyakhaḍgamo jīrṇṇam taddravyaṃ tatpramāṇakaḥ ||
(śreṣadavāmagaḥ śeṣāṅgi‥‥‥) (fol. 143v4–6)
«Colophon»
Microfilm Details
Reel No. B 28/7
Date of Filming 05-10-1970
Exposures 149
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/SD
Date 11-02-2014
Bibliography