B 28-7 Vimalāvatītantra

Manuscript culture infobox

Filmed in: B 28/7
Title: Vimalāvatītantra
Dimensions: 29 x 5.5 cm x 138 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1536
Remarks:


Reel No. B 28/7

Inventory No. 87098

Title Vimalāvatῑtantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.0 x 5.5 cm

Binding Hole(s) 1 in the center-left

Folios 138

Lines per Folio 6

Foliation letters on the verso; in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

Excerpts

«Beginning»

oṁ namaḥ śivāya .

yo (jattāṃ) jananaṃ sthitiṃ sanilayāṃ saṃrakṣaṇānugrahau

kurvvāṇo na virajyate na ca pare vyāhanyate (truṭyate) |

natvānādimalojjhitaṃ śivam amuṃ śrutvā mataṃ deśikāt

pūjāhomapavitradāmavidhiṃ mādṛsmṛtau kurmmahe ||

yuktaṃ dīkṣāpratiṣṭhābhyāṃ ⌠⌠ratnābhyāṃ⌡⌡ bādhavāridheḥ |

svacchāgādhāpārabhīmamṛdugūḍhārthavarṇanaḥ ||

smṛtvā vāgeṣa(!)siddhāntatābhiḥ(!) śiṣyābjabodhakam |

āryadharmaśivācāryasūryam ācāryamārjakam ||

athotthāya rajanyante śucir vvāpy aśuciḥ sadā ||

prāṇāyāmādyaṣṭāṅgayogaccha‥‥‥‥hapadmamadhyagaṃ |

haṃsaṃ dhyāyet paraṃ jyotir ekāgraṃ sūkṣmam akṣaram |

aṅguṣṭhaparvvamātraṃ vā sthūlaṃ vācyaṃ sadāśivaṃ || (fol. 1v1–5)


«End»

kvacid uktoʼnyadevānāṃ vidhiś cāpi niveśane ||

astreṇa vā svamantreṇa sahasaṃ juhuyāt tataḥ ||

jīrṇṇadvāraḥ punaḥ prāgvad vidheyaḥ siddhim icchatā ||

jīrṇṇadhāmasamuddhāre khaḍgaṃ vinyasya tanmanūn ||

yajet prāsādasiddhārthaṃ liṅgaṃ ‥‥ na pālayan ||

siddhe dhāmny aṅgasaṃyogaṃ kuryād ākṛśya khaḍgataḥ ||

pūrvvākhyakhaḍgamo jīrṇṇam taddravyaṃ tatpramāṇakaḥ ||

(śreṣadavāmagaḥ śeṣāṅgi‥‥‥) (fol. 143v4–6)

«Colophon»

Microfilm Details

Reel No. B 28/7

Date of Filming 05-10-1970

Exposures 149

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/SD

Date 11-02-2014

Bibliography